कृदन्तरूपाणि - अभि + रिश् - रिशँ हिंसायाम् - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिरेशनम्
अनीयर्
अभिरेशनीयः - अभिरेशनीया
ण्वुल्
अभिरेशकः - अभिरेशिका
तुमुँन्
अभिरेष्टुम्
तव्य
अभिरेष्टव्यः - अभिरेष्टव्या
तृच्
अभिरेष्टा - अभिरेष्ट्री
ल्यप्
अभिरिश्य
क्तवतुँ
अभिरिष्टवान् - अभिरिष्टवती
क्त
अभिरिष्टः - अभिरिष्टा
शतृँ
अभिरिशन् - अभिरिशन्ती / अभिरिशती
ण्यत्
अभिरेश्यः - अभिरेश्या
घञ्
अभिरेशः
अभिरिशः - अभिरिशा
क्तिन्
अभिरिष्टिः


सनादि प्रत्ययाः

उपसर्गाः