कृदन्तरूपाणि - अभि + कील् - कीलँ बन्धने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिकीलनम्
अनीयर्
अभिकीलनीयः - अभिकीलनीया
ण्वुल्
अभिकीलकः - अभिकीलिका
तुमुँन्
अभिकीलितुम्
तव्य
अभिकीलितव्यः - अभिकीलितव्या
तृच्
अभिकीलिता - अभिकीलित्री
ल्यप्
अभिकील्य
क्तवतुँ
अभिकीलितवान् - अभिकीलितवती
क्त
अभिकीलितः - अभिकीलिता
शतृँ
अभिकीलन् - अभिकीलन्ती
ण्यत्
अभिकील्यः - अभिकील्या
घञ्
अभिकीलः
अभिकीलः - अभिकीला
अभिकीला


सनादि प्रत्ययाः

उपसर्गाः