कृदन्तरूपाणि - अभि + ईष् - ईषँ गतिहिंसादर्शनेषु - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभीषणम्
अनीयर्
अभीषणीयः - अभीषणीया
ण्वुल्
अभीषकः - अभीषिका
तुमुँन्
अभीषितुम्
तव्य
अभीषितव्यः - अभीषितव्या
तृच्
अभीषिता - अभीषित्री
ल्यप्
अभीष्य
क्तवतुँ
अभीषितवान् - अभीषितवती
क्त
अभीषितः - अभीषिता
शानच्
अभीषमाणः - अभीषमाणा
ण्यत्
अभीष्यः - अभीष्या
घञ्
अभीषः
अभीषः - अभीषा
अभीषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः