कृदन्तरूपाणि - अभि + इन्द् + सन् - इदिँ परमैश्वर्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभीन्दिदिषणम्
अनीयर्
अभीन्दिदिषणीयः - अभीन्दिदिषणीया
ण्वुल्
अभीन्दिदिषकः - अभीन्दिदिषिका
तुमुँन्
अभीन्दिदिषितुम्
तव्य
अभीन्दिदिषितव्यः - अभीन्दिदिषितव्या
तृच्
अभीन्दिदिषिता - अभीन्दिदिषित्री
ल्यप्
अभीन्दिदिष्य
क्तवतुँ
अभीन्दिदिषितवान् - अभीन्दिदिषितवती
क्त
अभीन्दिदिषितः - अभीन्दिदिषिता
शतृँ
अभीन्दिदिषन् - अभीन्दिदिषन्ती
यत्
अभीन्दिदिष्यः - अभीन्दिदिष्या
अच्
अभीन्दिदिषः - अभीन्दिदिषा
घञ्
अभीन्दिदिषः
अभीन्दिदिषा


सनादि प्रत्ययाः

उपसर्गाः