कृदन्तरूपाणि - अप + सूद् + यङ् - षूदँ क्षरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपसोषूदनम्
अनीयर्
अपसोषूदनीयः - अपसोषूदनीया
ण्वुल्
अपसोषूदकः - अपसोषूदिका
तुमुँन्
अपसोषूदितुम्
तव्य
अपसोषूदितव्यः - अपसोषूदितव्या
तृच्
अपसोषूदिता - अपसोषूदित्री
ल्यप्
अपसोषूद्य
क्तवतुँ
अपसोषूदितवान् - अपसोषूदितवती
क्त
अपसोषूदितः - अपसोषूदिता
शानच्
अपसोषूद्यमानः - अपसोषूद्यमाना
यत्
अपसोषूद्यः - अपसोषूद्या
घञ्
अपसोषूदः
अपसोषूदा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः