कृदन्तरूपाणि - अप + व्यच् + क्तवतुँ - व्यचँ व्याजीकरणे - तुदादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
अपविचितवत् (पुं)
अपविचितवान्
अपविचितवती (स्त्री)
अपविचितवती
अपविचितवत् (नपुं)
अपविचितवत् / अपविचितवद्