कृदन्तरूपाणि - अप + ध्यै + णिच्+सन् - ध्यै चिन्तायाम् - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपदिध्यापयिषणम्
अनीयर्
अपदिध्यापयिषणीयः - अपदिध्यापयिषणीया
ण्वुल्
अपदिध्यापयिषकः - अपदिध्यापयिषिका
तुमुँन्
अपदिध्यापयिषितुम्
तव्य
अपदिध्यापयिषितव्यः - अपदिध्यापयिषितव्या
तृच्
अपदिध्यापयिषिता - अपदिध्यापयिषित्री
ल्यप्
अपदिध्यापयिष्य
क्तवतुँ
अपदिध्यापयिषितवान् - अपदिध्यापयिषितवती
क्त
अपदिध्यापयिषितः - अपदिध्यापयिषिता
शतृँ
अपदिध्यापयिषन् - अपदिध्यापयिषन्ती
शानच्
अपदिध्यापयिषमाणः - अपदिध्यापयिषमाणा
यत्
अपदिध्यापयिष्यः - अपदिध्यापयिष्या
अच्
अपदिध्यापयिषः - अपदिध्यापयिषा
घञ्
अपदिध्यापयिषः
अपदिध्यापयिषः - अपदिध्यापयिषा
अपदिध्यापयिषा


सनादि प्रत्ययाः

उपसर्गाः