कृदन्तरूपाणि - अप + ढौक् + णिच् - ढौकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपढौकनम्
अनीयर्
अपढौकनीयः - अपढौकनीया
ण्वुल्
अपढौककः - अपढौकिका
तुमुँन्
अपढौकयितुम्
तव्य
अपढौकयितव्यः - अपढौकयितव्या
तृच्
अपढौकयिता - अपढौकयित्री
ल्यप्
अपढौक्य
क्तवतुँ
अपढौकितवान् - अपढौकितवती
क्त
अपढौकितः - अपढौकिता
शतृँ
अपढौकयन् - अपढौकयन्ती
शानच्
अपढौकयमानः - अपढौकयमाना
यत्
अपढौक्यः - अपढौक्या
अच्
अपढौकः - अपढौका
युच्
अपढौकना


सनादि प्रत्ययाः

उपसर्गाः