कृदन्तरूपाणि - अप + कुक् + यङ् + सन् - कुकँ आदाने - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपचोकुक्येषणम्
अनीयर्
अपचोकुक्येषणीयः - अपचोकुक्येषणीया
ण्वुल्
अपचोकुक्येषकः - अपचोकुक्येषिका
तुमुँन्
अपचोकुक्येषितुम्
तव्य
अपचोकुक्येषितव्यः - अपचोकुक्येषितव्या
तृच्
अपचोकुक्येषिता - अपचोकुक्येषित्री
ल्यप्
अपचोकुक्येष्य
क्तवतुँ
अपचोकुक्येषितवान् - अपचोकुक्येषितवती
क्त
अपचोकुक्येषितः - अपचोकुक्येषिता
शानच्
अपचोकुक्येषमाणः - अपचोकुक्येषमाणा
यत्
अपचोकुक्येष्यः - अपचोकुक्येष्या
अच्
अपचोकुक्येषः - अपचोकुक्येषा
घञ्
अपचोकुक्येषः
अपचोकुक्येषा


सनादि प्रत्ययाः

उपसर्गाः