कृदन्तरूपाणि - अप + इख् + णिच्+सन् - इखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपेचिखयिषणम्
अनीयर्
अपेचिखयिषणीयः - अपेचिखयिषणीया
ण्वुल्
अपेचिखयिषकः - अपेचिखयिषिका
तुमुँन्
अपेचिखयिषितुम्
तव्य
अपेचिखयिषितव्यः - अपेचिखयिषितव्या
तृच्
अपेचिखयिषिता - अपेचिखयिषित्री
ल्यप्
अपेचिखयिष्य
क्तवतुँ
अपेचिखयिषितवान् - अपेचिखयिषितवती
क्त
अपेचिखयिषितः - अपेचिखयिषिता
शतृँ
अपेचिखयिषन् - अपेचिखयिषन्ती
शानच्
अपेचिखयिषमाणः - अपेचिखयिषमाणा
यत्
अपेचिखयिष्यः - अपेचिखयिष्या
अच्
अपेचिखयिषः - अपेचिखयिषा
घञ्
अपेचिखयिषः
अपेचिखयिषा


सनादि प्रत्ययाः

उपसर्गाः