कृदन्तरूपाणि - अपि + वङ्ग् + सन् - वगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिविवङ्गिषणम्
अनीयर्
अपिविवङ्गिषणीयः - अपिविवङ्गिषणीया
ण्वुल्
अपिविवङ्गिषकः - अपिविवङ्गिषिका
तुमुँन्
अपिविवङ्गिषितुम्
तव्य
अपिविवङ्गिषितव्यः - अपिविवङ्गिषितव्या
तृच्
अपिविवङ्गिषिता - अपिविवङ्गिषित्री
ल्यप्
अपिविवङ्गिष्य
क्तवतुँ
अपिविवङ्गिषितवान् - अपिविवङ्गिषितवती
क्त
अपिविवङ्गिषितः - अपिविवङ्गिषिता
शतृँ
अपिविवङ्गिषन् - अपिविवङ्गिषन्ती
यत्
अपिविवङ्गिष्यः - अपिविवङ्गिष्या
अच्
अपिविवङ्गिषः - अपिविवङ्गिषा
घञ्
अपिविवङ्गिषः
अपिविवङ्गिषा


सनादि प्रत्ययाः

उपसर्गाः