कृदन्तरूपाणि - अपि + युङ्ग् + णिच् + सन् - युगिँ वर्जने - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपियुयुङ्गयिषणम्
अनीयर्
अपियुयुङ्गयिषणीयः - अपियुयुङ्गयिषणीया
ण्वुल्
अपियुयुङ्गयिषकः - अपियुयुङ्गयिषिका
तुमुँन्
अपियुयुङ्गयिषितुम्
तव्य
अपियुयुङ्गयिषितव्यः - अपियुयुङ्गयिषितव्या
तृच्
अपियुयुङ्गयिषिता - अपियुयुङ्गयिषित्री
ल्यप्
अपियुयुङ्गयिष्य
क्तवतुँ
अपियुयुङ्गयिषितवान् - अपियुयुङ्गयिषितवती
क्त
अपियुयुङ्गयिषितः - अपियुयुङ्गयिषिता
शतृँ
अपियुयुङ्गयिषन् - अपियुयुङ्गयिषन्ती
शानच्
अपियुयुङ्गयिषमाणः - अपियुयुङ्गयिषमाणा
यत्
अपियुयुङ्गयिष्यः - अपियुयुङ्गयिष्या
अच्
अपियुयुङ्गयिषः - अपियुयुङ्गयिषा
घञ्
अपियुयुङ्गयिषः
अपियुयुङ्गयिषा


सनादि प्रत्ययाः

उपसर्गाः