कृदन्तरूपाणि - अपि + भू - भू प्राप्तौ - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिभावनम् / अपिभवनम्
अनीयर्
अपिभावनीयः / अपिभवनीयः - अपिभावनीया / अपिभवनीया
ण्वुल्
अपिभावकः - अपिभाविका
तुमुँन्
अपिभावयितुम् / अपिभवितुम्
तव्य
अपिभावयितव्यः / अपिभवितव्यः - अपिभावयितव्या / अपिभवितव्या
तृच्
अपिभावयिता / अपिभविता - अपिभावयित्री / अपिभवित्री
ल्यप्
अपिभाव्य / अपिभूय
क्तवतुँ
अपिभावितवान् / अपिभूतवान् - अपिभावितवती / अपिभूतवती
क्त
अपिभावितः / अपिभूतः - अपिभाविता / अपिभूता
शतृँ
अपिभावयन् / अपिभवन् - अपिभावयन्ती / अपिभवन्ती
शानच्
अपिभावयमानः / अपिभवमानः - अपिभावयमाना / अपिभवमाना
यत्
अपिभाव्यः / अपिभव्यः - अपिभाव्या / अपिभव्या
ण्यत्
अपिभाव्यः - अपिभाव्या
अच्
अपिभावः / अपिभवः - अपिभावा - अपिभवा
अप्
अपिभवः
क्तिन्
अपिभूतिः
युच्
अपिभावना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः