कृदन्तरूपाणि - अपि + पञ्च् - पचिँ विस्तारवचने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिपञ्चनम्
अनीयर्
अपिपञ्चनीयः - अपिपञ्चनीया
ण्वुल्
अपिपञ्चकः - अपिपञ्चिका
तुमुँन्
अपिपञ्चयितुम् / अपिपञ्चितुम्
तव्य
अपिपञ्चयितव्यः / अपिपञ्चितव्यः - अपिपञ्चयितव्या / अपिपञ्चितव्या
तृच्
अपिपञ्चयिता / अपिपञ्चिता - अपिपञ्चयित्री / अपिपञ्चित्री
ल्यप्
अपिपञ्च्य
क्तवतुँ
अपिपञ्चितवान् - अपिपञ्चितवती
क्त
अपिपञ्चितः - अपिपञ्चिता
शतृँ
अपिपञ्चयन् / अपिपञ्चन् - अपिपञ्चयन्ती / अपिपञ्चन्ती
शानच्
अपिपञ्चयमानः / अपिपञ्चमानः - अपिपञ्चयमाना / अपिपञ्चमाना
यत्
अपिपञ्च्यः - अपिपञ्च्या
ण्यत्
अपिपञ्च्यः - अपिपञ्च्या
अच्
अपिपञ्चः - अपिपञ्चा
घञ्
अपिपञ्चः
अपिपञ्चा
युच्
अपिपञ्चना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः