कृदन्तरूपाणि - अपि + नङ्ख् + यङ् + सन् + णिच् - णखिँ गत्यर्थः - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिनानङ्ख्येषणम्
अनीयर्
अपिनानङ्ख्येषणीयः - अपिनानङ्ख्येषणीया
ण्वुल्
अपिनानङ्ख्येषकः - अपिनानङ्ख्येषिका
तुमुँन्
अपिनानङ्ख्येषयितुम्
तव्य
अपिनानङ्ख्येषयितव्यः - अपिनानङ्ख्येषयितव्या
तृच्
अपिनानङ्ख्येषयिता - अपिनानङ्ख्येषयित्री
ल्यप्
अपिनानङ्ख्येष्य
क्तवतुँ
अपिनानङ्ख्येषितवान् - अपिनानङ्ख्येषितवती
क्त
अपिनानङ्ख्येषितः - अपिनानङ्ख्येषिता
शतृँ
अपिनानङ्ख्येषयन् - अपिनानङ्ख्येषयन्ती
शानच्
अपिनानङ्ख्येषयमाणः - अपिनानङ्ख्येषयमाणा
यत्
अपिनानङ्ख्येष्यः - अपिनानङ्ख्येष्या
अच्
अपिनानङ्ख्येषः - अपिनानङ्ख्येषा
घञ्
अपिनानङ्ख्येषः
अपिनानङ्ख्येषा


सनादि प्रत्ययाः

उपसर्गाः