कृदन्तरूपाणि - अपि + दी + णिच्+सन् - दीङ् क्षये - दिवादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिदिदापयिषणम्
अनीयर्
अपिदिदापयिषणीयः - अपिदिदापयिषणीया
ण्वुल्
अपिदिदापयिषकः - अपिदिदापयिषिका
तुमुँन्
अपिदिदापयिषितुम्
तव्य
अपिदिदापयिषितव्यः - अपिदिदापयिषितव्या
तृच्
अपिदिदापयिषिता - अपिदिदापयिषित्री
ल्यप्
अपिदिदापयिष्य
क्तवतुँ
अपिदिदापयिषितवान् - अपिदिदापयिषितवती
क्त
अपिदिदापयिषितः - अपिदिदापयिषिता
शतृँ
अपिदिदापयिषन् - अपिदिदापयिषन्ती
शानच्
अपिदिदापयिषमाणः - अपिदिदापयिषमाणा
यत्
अपिदिदापयिष्यः - अपिदिदापयिष्या
अच्
अपिदिदापयिषः - अपिदिदापयिषा
घञ्
अपिदिदापयिषः
अपिदिदापयिषा


सनादि प्रत्ययाः

उपसर्गाः