कृदन्तरूपाणि - अपि + क्लिन्द् + यङ्लुक् - क्लिदिँ परिदेवने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिचेक्लिन्दनम्
अनीयर्
अपिचेक्लिन्दनीयः - अपिचेक्लिन्दनीया
ण्वुल्
अपिचेक्लिन्दकः - अपिचेक्लिन्दिका
तुमुँन्
अपिचेक्लिन्दितुम्
तव्य
अपिचेक्लिन्दितव्यः - अपिचेक्लिन्दितव्या
तृच्
अपिचेक्लिन्दिता - अपिचेक्लिन्दित्री
ल्यप्
अपिचेक्लिद्य
क्तवतुँ
अपिचेक्लिदितवान् - अपिचेक्लिदितवती
क्त
अपिचेक्लिदितः - अपिचेक्लिदिता
शतृँ
अपिचेक्लिदन् - अपिचेक्लिदती
ण्यत्
अपिचेक्लिन्द्यः - अपिचेक्लिन्द्या
घञ्
अपिचेक्लिन्दः
अपिचेक्लिदः - अपिचेक्लिदा
अपिचेक्लिन्दा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः