कृदन्तरूपाणि - अपि + अर्द् - अर्दँ हिंसायाम् - चुरादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अप्यर्दनम्
अनीयर्
अप्यर्दनीयः - अप्यर्दनीया
ण्वुल्
अप्यर्दकः - अप्यर्दिका
तुमुँन्
अप्यर्दयितुम् / अप्यर्दितुम्
तव्य
अप्यर्दयितव्यः / अप्यर्दितव्यः - अप्यर्दयितव्या / अप्यर्दितव्या
तृच्
अप्यर्दयिता / अप्यर्दिता - अप्यर्दयित्री / अप्यर्दित्री
ल्यप्
अप्यर्द्य
क्तवतुँ
अप्यर्दितवान् - अप्यर्दितवती
क्त
अप्यर्दितः - अप्यर्दिता
शतृँ
अप्यर्दयन् / अप्यर्दन् - अप्यर्दयन्ती / अप्यर्दन्ती
शानच्
अप्यर्दयमानः / अप्यर्दमानः - अप्यर्दयमाना / अप्यर्दमाना
यत्
अप्यर्द्यः - अप्यर्द्या
ण्यत्
अप्यर्द्यः - अप्यर्द्या
अच्
अप्यर्दः - अप्यर्दा
घञ्
अप्यर्दः
अप्यर्दा
युच्
अप्यर्दना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः