कृदन्तरूपाणि - अनु + शाख् + णिच्+सन् - शाखृँ व्याप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुशिशाखयिषणम्
अनीयर्
अनुशिशाखयिषणीयः - अनुशिशाखयिषणीया
ण्वुल्
अनुशिशाखयिषकः - अनुशिशाखयिषिका
तुमुँन्
अनुशिशाखयिषितुम्
तव्य
अनुशिशाखयिषितव्यः - अनुशिशाखयिषितव्या
तृच्
अनुशिशाखयिषिता - अनुशिशाखयिषित्री
ल्यप्
अनुशिशाखयिष्य
क्तवतुँ
अनुशिशाखयिषितवान् - अनुशिशाखयिषितवती
क्त
अनुशिशाखयिषितः - अनुशिशाखयिषिता
शतृँ
अनुशिशाखयिषन् - अनुशिशाखयिषन्ती
शानच्
अनुशिशाखयिषमाणः - अनुशिशाखयिषमाणा
यत्
अनुशिशाखयिष्यः - अनुशिशाखयिष्या
अच्
अनुशिशाखयिषः - अनुशिशाखयिषा
घञ्
अनुशिशाखयिषः
अनुशिशाखयिषा


सनादि प्रत्ययाः

उपसर्गाः