कृदन्तरूपाणि - अनु + यत् + यङ्लुक् + णिच् + सन् + णिच् - यतीँ प्रयत्ने - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुयायातयिषणम्
अनीयर्
अनुयायातयिषणीयः - अनुयायातयिषणीया
ण्वुल्
अनुयायातयिषकः - अनुयायातयिषिका
तुमुँन्
अनुयायातयिषयितुम्
तव्य
अनुयायातयिषयितव्यः - अनुयायातयिषयितव्या
तृच्
अनुयायातयिषयिता - अनुयायातयिषयित्री
ल्यप्
अनुयायातयिषय्य
क्तवतुँ
अनुयायातयिषितवान् - अनुयायातयिषितवती
क्त
अनुयायातयिषितः - अनुयायातयिषिता
शतृँ
अनुयायातयिषयन् - अनुयायातयिषयन्ती
शानच्
अनुयायातयिषयमाणः - अनुयायातयिषयमाणा
यत्
अनुयायातयिष्यः - अनुयायातयिष्या
अच्
अनुयायातयिषः - अनुयायातयिषा
घञ्
अनुयायातयिषः
अनुयायातयिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः