कृदन्तरूपाणि - अनु + मी - मी गतौ - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुमायनम् / अनुमयनम्
अनीयर्
अनुमायनीयः / अनुमयनीयः - अनुमायनीया / अनुमयनीया
ण्वुल्
अनुमायकः - अनुमायिका
तुमुँन्
अनुमाययितुम् / अनुमयितुम्
तव्य
अनुमाययितव्यः / अनुमयितव्यः - अनुमाययितव्या / अनुमयितव्या
तृच्
अनुमाययिता / अनुमयिता - अनुमाययित्री / अनुमयित्री
ल्यप्
अनुमाय्य / अनुमीय
क्तवतुँ
अनुमायितवान् / अनुमियितवान् - अनुमायितवती / अनुमियितवती
क्त
अनुमायितः / अनुमियितः - अनुमायिता / अनुमियिता
शतृँ
अनुमाययन् / अनुमयन् - अनुमाययन्ती / अनुमयन्ती
शानच्
अनुमाययमानः / अनुमयमानः - अनुमाययमाना / अनुमयमाना
यत्
अनुमाय्यः / अनुमेयः - अनुमाय्या / अनुमेया
अच्
अनुमायः / अनुमयः - अनुमाया - अनुमया
क्तिन्
अनुमीतिः
युच्
अनुमायना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः