कृदन्तरूपाणि - अनु + दङ्घ् + णिच् + सन् + णिच् - दघिँ पालने - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुदिदङ्घयिषणम्
अनीयर्
अनुदिदङ्घयिषणीयः - अनुदिदङ्घयिषणीया
ण्वुल्
अनुदिदङ्घयिषकः - अनुदिदङ्घयिषिका
तुमुँन्
अनुदिदङ्घयिषयितुम्
तव्य
अनुदिदङ्घयिषयितव्यः - अनुदिदङ्घयिषयितव्या
तृच्
अनुदिदङ्घयिषयिता - अनुदिदङ्घयिषयित्री
ल्यप्
अनुदिदङ्घयिषय्य
क्तवतुँ
अनुदिदङ्घयिषितवान् - अनुदिदङ्घयिषितवती
क्त
अनुदिदङ्घयिषितः - अनुदिदङ्घयिषिता
शतृँ
अनुदिदङ्घयिषयन् - अनुदिदङ्घयिषयन्ती
शानच्
अनुदिदङ्घयिषयमाणः - अनुदिदङ्घयिषयमाणा
यत्
अनुदिदङ्घयिष्यः - अनुदिदङ्घयिष्या
अच्
अनुदिदङ्घयिषः - अनुदिदङ्घयिषा
अनुदिदङ्घयिषा


सनादि प्रत्ययाः

उपसर्गाः