कृदन्तरूपाणि - अनु + तञ्च् - तञ्चुँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुतञ्चनम्
अनीयर्
अनुतञ्चनीयः - अनुतञ्चनीया
ण्वुल्
अनुतञ्चकः - अनुतञ्चिका
तुमुँन्
अनुतञ्चितुम्
तव्य
अनुतञ्चितव्यः - अनुतञ्चितव्या
तृच्
अनुतञ्चिता - अनुतञ्चित्री
ल्यप्
अनुतच्य
क्तवतुँ
अनुतक्तवान् - अनुतक्तवती
क्त
अनुतक्तः - अनुतक्ता
शतृँ
अनुतञ्चन् - अनुतञ्चन्ती
ण्यत्
अनुतङ्क्यः - अनुतङ्क्या
अच्
अनुतञ्चः - अनुतञ्चा
घञ्
अनुतङ्कः
क्तिन्
अनुतक्तिः
अनुतञ्चा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः