कृदन्तरूपाणि - अनु + घग्घ् + यङ् + सन् - घग्घँ हसने इत्येके - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुजाघग्घ्येषणम्
अनीयर्
अनुजाघग्घ्येषणीयः - अनुजाघग्घ्येषणीया
ण्वुल्
अनुजाघग्घ्येषकः - अनुजाघग्घ्येषिका
तुमुँन्
अनुजाघग्घ्येषितुम्
तव्य
अनुजाघग्घ्येषितव्यः - अनुजाघग्घ्येषितव्या
तृच्
अनुजाघग्घ्येषिता - अनुजाघग्घ्येषित्री
ल्यप्
अनुजाघग्घ्येष्य
क्तवतुँ
अनुजाघग्घ्येषितवान् - अनुजाघग्घ्येषितवती
क्त
अनुजाघग्घ्येषितः - अनुजाघग्घ्येषिता
शानच्
अनुजाघग्घ्येषमाणः - अनुजाघग्घ्येषमाणा
यत्
अनुजाघग्घ्येष्यः - अनुजाघग्घ्येष्या
अच्
अनुजाघग्घ्येषः - अनुजाघग्घ्येषा
घञ्
अनुजाघग्घ्येषः
अनुजाघग्घ्येषा


सनादि प्रत्ययाः

उपसर्गाः