कृदन्तरूपाणि - अधि + वस्क् + णिच्+सन् - वस्कँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिविवस्कयिषणम्
अनीयर्
अधिविवस्कयिषणीयः - अधिविवस्कयिषणीया
ण्वुल्
अधिविवस्कयिषकः - अधिविवस्कयिषिका
तुमुँन्
अधिविवस्कयिषितुम्
तव्य
अधिविवस्कयिषितव्यः - अधिविवस्कयिषितव्या
तृच्
अधिविवस्कयिषिता - अधिविवस्कयिषित्री
ल्यप्
अधिविवस्कयिष्य
क्तवतुँ
अधिविवस्कयिषितवान् - अधिविवस्कयिषितवती
क्त
अधिविवस्कयिषितः - अधिविवस्कयिषिता
शतृँ
अधिविवस्कयिषन् - अधिविवस्कयिषन्ती
शानच्
अधिविवस्कयिषमाणः - अधिविवस्कयिषमाणा
यत्
अधिविवस्कयिष्यः - अधिविवस्कयिष्या
अच्
अधिविवस्कयिषः - अधिविवस्कयिषा
घञ्
अधिविवस्कयिषः
अधिविवस्कयिषा


सनादि प्रत्ययाः

उपसर्गाः