कृदन्तरूपाणि - अधि + वर्च् + णिच् + सन् + णिच् - वर्चँ दीप्तौ - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिविवर्चयिषणम्
अनीयर्
अधिविवर्चयिषणीयः - अधिविवर्चयिषणीया
ण्वुल्
अधिविवर्चयिषकः - अधिविवर्चयिषिका
तुमुँन्
अधिविवर्चयिषयितुम्
तव्य
अधिविवर्चयिषयितव्यः - अधिविवर्चयिषयितव्या
तृच्
अधिविवर्चयिषयिता - अधिविवर्चयिषयित्री
ल्यप्
अधिविवर्चयिषय्य
क्तवतुँ
अधिविवर्चयिषितवान् - अधिविवर्चयिषितवती
क्त
अधिविवर्चयिषितः - अधिविवर्चयिषिता
शतृँ
अधिविवर्चयिषयन् - अधिविवर्चयिषयन्ती
शानच्
अधिविवर्चयिषयमाणः - अधिविवर्चयिषयमाणा
यत्
अधिविवर्चयिष्यः - अधिविवर्चयिष्या
अच्
अधिविवर्चयिषः - अधिविवर्चयिषा
अधिविवर्चयिषा


सनादि प्रत्ययाः

उपसर्गाः