कृदन्तरूपाणि - अधि + लिह् + णिच्+सन् - लिहँ आस्वादने - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिलिलेहयिषणम्
अनीयर्
अधिलिलेहयिषणीयः - अधिलिलेहयिषणीया
ण्वुल्
अधिलिलेहयिषकः - अधिलिलेहयिषिका
तुमुँन्
अधिलिलेहयिषितुम्
तव्य
अधिलिलेहयिषितव्यः - अधिलिलेहयिषितव्या
तृच्
अधिलिलेहयिषिता - अधिलिलेहयिषित्री
ल्यप्
अधिलिलेहयिष्य
क्तवतुँ
अधिलिलेहयिषितवान् - अधिलिलेहयिषितवती
क्त
अधिलिलेहयिषितः - अधिलिलेहयिषिता
शतृँ
अधिलिलेहयिषन् - अधिलिलेहयिषन्ती
शानच्
अधिलिलेहयिषमाणः - अधिलिलेहयिषमाणा
यत्
अधिलिलेहयिष्यः - अधिलिलेहयिष्या
अच्
अधिलिलेहयिषः - अधिलिलेहयिषा
घञ्
अधिलिलेहयिषः
अधिलिलेहयिषा


सनादि प्रत्ययाः

उपसर्गाः