कृदन्तरूपाणि - अधि + चित् + क्तवतुँ - चितीँ सञ्ज्ञाने - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
अधिचित्तवत् (पुं)
अधिचित्तवान्
अधिचित्तवती (स्त्री)
अधिचित्तवती
अधिचित्तवत् (नपुं)
अधिचित्तवत् / अधिचित्तवद्