संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'अधि + चित् - चितीँ सञ्ज्ञाने भ्वादिः' धातो: तथा 'क (नपुं)' प्रत्ययस्य संयोगेन किं रूपं भवति ?