कृदन्तरूपाणि - अधि + क्लिन्द् + णिच्+सन् - क्लिदिँ परिदेवने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिचिक्लिन्दयिषणम्
अनीयर्
अधिचिक्लिन्दयिषणीयः - अधिचिक्लिन्दयिषणीया
ण्वुल्
अधिचिक्लिन्दयिषकः - अधिचिक्लिन्दयिषिका
तुमुँन्
अधिचिक्लिन्दयिषितुम्
तव्य
अधिचिक्लिन्दयिषितव्यः - अधिचिक्लिन्दयिषितव्या
तृच्
अधिचिक्लिन्दयिषिता - अधिचिक्लिन्दयिषित्री
ल्यप्
अधिचिक्लिन्दयिष्य
क्तवतुँ
अधिचिक्लिन्दयिषितवान् - अधिचिक्लिन्दयिषितवती
क्त
अधिचिक्लिन्दयिषितः - अधिचिक्लिन्दयिषिता
शतृँ
अधिचिक्लिन्दयिषन् - अधिचिक्लिन्दयिषन्ती
शानच्
अधिचिक्लिन्दयिषमाणः - अधिचिक्लिन्दयिषमाणा
यत्
अधिचिक्लिन्दयिष्यः - अधिचिक्लिन्दयिष्या
अच्
अधिचिक्लिन्दयिषः - अधिचिक्लिन्दयिषा
घञ्
अधिचिक्लिन्दयिषः
अधिचिक्लिन्दयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः