कृदन्तरूपाणि - अति + रद् + अच् - रदँ विलेखने - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
अतिरद (पुं)
अतिरदः
अतिरदा (स्त्री)
अतिरदा
अतिरद (नपुं)
अतिरदम्