संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अति + रद् - रदँ विलेखने भ्वादिः + शतृँ (नपुं) = अतिरदत्
अति + रद् - रदँ विलेखने भ्वादिः + अनीयर् (नपुं) = अतिरदनम्
अति + रद् - रदँ विलेखने भ्वादिः + क्तवतुँ (पुं) = अतिरदितवान्
अति + रद् - रदँ विलेखने भ्वादिः + क्त (नपुं) = अतिरदितव्या
अति + रद् - रदँ विलेखने भ्वादिः + ण्यत् (स्त्री) = अतिराद्या