कृदन्तरूपाणि - अति + मन्थ् + णिच् - मन्थँ विलोडने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिमन्थनम्
अनीयर्
अतिमन्थनीयः - अतिमन्थनीया
ण्वुल्
अतिमन्थकः - अतिमन्थिका
तुमुँन्
अतिमन्थयितुम्
तव्य
अतिमन्थयितव्यः - अतिमन्थयितव्या
तृच्
अतिमन्थयिता - अतिमन्थयित्री
ल्यप्
अतिमन्थ्य
क्तवतुँ
अतिमन्थितवान् - अतिमन्थितवती
क्त
अतिमन्थितः - अतिमन्थिता
शतृँ
अतिमन्थयन् - अतिमन्थयन्ती
शानच्
अतिमन्थयमानः - अतिमन्थयमाना
यत्
अतिमन्थ्यः - अतिमन्थ्या
अच्
अतिमन्थः - अतिमन्था
युच्
अतिमन्थना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः