कृदन्तरूपाणि - अति + धूष् - धूषँ कान्तिकरणे इत्येके - चुरादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिधूषणम्
अनीयर्
अतिधूषणीयः - अतिधूषणीया
ण्वुल्
अतिधूषकः - अतिधूषिका
तुमुँन्
अतिधूषयितुम्
तव्य
अतिधूषयितव्यः - अतिधूषयितव्या
तृच्
अतिधूषयिता - अतिधूषयित्री
ल्यप्
अतिधूष्य
क्तवतुँ
अतिधूषितवान् - अतिधूषितवती
क्त
अतिधूषितः - अतिधूषिता
शतृँ
अतिधूषयन् - अतिधूषयन्ती
शानच्
अतिधूषयमाणः - अतिधूषयमाणा
यत्
अतिधूष्यः - अतिधूष्या
अच्
अतिधूषः - अतिधूषा
युच्
अतिधूषणा


सनादि प्रत्ययाः

उपसर्गाः