कृदन्तरूपाणि - अति + चित् + क्तवतुँ - चितीँ सञ्ज्ञाने - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
अतिचित्तवत् (पुं)
अतिचित्तवान्
अतिचित्तवती (स्त्री)
अतिचित्तवती
अतिचित्तवत् (नपुं)
अतिचित्तवत् / अतिचित्तवद्