कृदन्तरूपाणि - अति + कुक् + सन् - कुकँ आदाने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिचुकुकिषणम् / अतिचुकोकिषणम्
अनीयर्
अतिचुकुकिषणीयः / अतिचुकोकिषणीयः - अतिचुकुकिषणीया / अतिचुकोकिषणीया
ण्वुल्
अतिचुकुकिषकः / अतिचुकोकिषकः - अतिचुकुकिषिका / अतिचुकोकिषिका
तुमुँन्
अतिचुकुकिषितुम् / अतिचुकोकिषितुम्
तव्य
अतिचुकुकिषितव्यः / अतिचुकोकिषितव्यः - अतिचुकुकिषितव्या / अतिचुकोकिषितव्या
तृच्
अतिचुकुकिषिता / अतिचुकोकिषिता - अतिचुकुकिषित्री / अतिचुकोकिषित्री
ल्यप्
अतिचुकुकिष्य / अतिचुकोकिष्य
क्तवतुँ
अतिचुकुकिषितवान् / अतिचुकोकिषितवान् - अतिचुकुकिषितवती / अतिचुकोकिषितवती
क्त
अतिचुकुकिषितः / अतिचुकोकिषितः - अतिचुकुकिषिता / अतिचुकोकिषिता
शानच्
अतिचुकुकिषमाणः / अतिचुकोकिषमाणः - अतिचुकुकिषमाणा / अतिचुकोकिषमाणा
यत्
अतिचुकुकिष्यः / अतिचुकोकिष्यः - अतिचुकुकिष्या / अतिचुकोकिष्या
अच्
अतिचुकुकिषः / अतिचुकोकिषः - अतिचुकुकिषा - अतिचुकोकिषा
घञ्
अतिचुकुकिषः / अतिचुकोकिषः
अतिचुकुकिषा / अतिचुकोकिषा


सनादि प्रत्ययाः

उपसर्गाः