कृदन्तरूपाणि - अति + कङ्क् + यङ् + णिच् - ककिँ गत्यर्थः - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिचाकङ्कनम्
अनीयर्
अतिचाकङ्कनीयः - अतिचाकङ्कनीया
ण्वुल्
अतिचाकङ्ककः - अतिचाकङ्किका
तुमुँन्
अतिचाकङ्क्ययितुम्
तव्य
अतिचाकङ्क्ययितव्यः - अतिचाकङ्क्ययितव्या
तृच्
अतिचाकङ्क्ययिता - अतिचाकङ्क्ययित्री
ल्यप्
अतिचाकङ्क्य
क्तवतुँ
अतिचाकङ्क्यितवान् - अतिचाकङ्क्यितवती
क्त
अतिचाकङ्क्यितः - अतिचाकङ्क्यिता
शतृँ
अतिचाकङ्क्ययन् - अतिचाकङ्क्ययन्ती
शानच्
अतिचाकङ्क्ययमानः - अतिचाकङ्क्ययमाना
यत्
अतिचाकङ्क्यः - अतिचाकङ्क्या
अच्
अतिचाकङ्कः - अतिचाकङ्का
अतिचाकङ्का


सनादि प्रत्ययाः

उपसर्गाः