कृदन्तरूपाणि - अङ्क - अङ्क पदे लक्षणे च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अन्कनम्
अनीयर्
अन्कनीयः - अन्कनीया
ण्वुल्
अन्ककः - अन्किका
तुमुँन्
अन्कयितुम् / अन्कितुम्
तव्य
अन्कयितव्यः / अन्कितव्यः - अन्कयितव्या / अन्कितव्या
तृच्
अन्कयिता / अन्किता - अन्कयित्री / अन्कित्री
क्त्वा
अन्कयित्वा / अन्कित्वा
क्तवतुँ
अन्कितवान् - अन्कितवती
क्त
अन्कितः - अन्किता
शतृँ
अन्कयन् / अन्कन् - अन्कयन्ती / अन्कन्ती
शानच्
अन्कयमानः / अन्कमानः - अन्कयमाना / अन्कमाना
यत्
अन्क्यः - अन्क्या
अच्
अन्कः - अन्का
घञ्
अन्कः
क्तिन्
अन्क्तिः
युच्
अन्कना


सनादि प्रत्ययाः

उपसर्गाः