संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'विविवाजयिषितव्यम् / विविवापयिषितव्यम्' इति रूपं 'वि + वा + णिच्+सन् - वा गतिगन्धनयोः अदादिः' धातो: तथा कस्य प्रत्ययस्य संयोगेन भवति ?