संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'मङ्घ् - मघिँ गत्याक्षेपे गतौ ... भ्वादिः' धातो: तथा 'शानच् (स्त्री)' प्रत्ययस्य संयोगेन किं रूपं भवति ?