संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

बद् - बदँ स्थैर्ये भ्वादिः + तुमुँन् = बदितुम्
बद् - बदँ स्थैर्ये भ्वादिः + तव्य (नपुं) = बदितव्यम्
बद् - बदँ स्थैर्ये भ्वादिः + ण्यत् (स्त्री) = बदन्
बद् - बदँ स्थैर्ये भ्वादिः + क्त (स्त्री) = बदितवद्
बद् - बदँ स्थैर्ये भ्वादिः + अच् (नपुं) = बदनम्