संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

फक्क् - फक्कँ निचैर्गतौ भ्वादिः + घञ् = फक्कः
फक्क् - फक्कँ निचैर्गतौ भ्वादिः + क्तवतुँ (स्त्री) = फक्का
फक्क् - फक्कँ निचैर्गतौ भ्वादिः + तृच् (स्त्री) = फक्कित्री
फक्क् - फक्कँ निचैर्गतौ भ्वादिः + क्तवतुँ (पुं) = फक्कितवान्
फक्क् - फक्कँ निचैर्गतौ भ्वादिः + क्त (स्त्री) = फक्किता