संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत
समीचीनम् असमीचीनं वा सूचयत
परि + वा + णिच् + सन् - वा गतिगन्धनयोः अदादिः + ल्युट् = परिविवाजयिषणम्
True
परि + वा + णिच् + सन् - वा गतिगन्धनयोः अदादिः + अनीयर् (पुं) = परिविवाजयिष्यः / परिविवापयिष्यः
False
परि + वा + णिच् + सन् - वा गतिगन्धनयोः अदादिः + क्त (नपुं) = परिविवाजयिष्य / परिविवापयिष्य
False
परि + वा + णिच् + सन् - वा गतिगन्धनयोः अदादिः + तुमुँन् = परिविवाजयिषितुम्
True
परि + वा + णिच् + सन् - वा गतिगन्धनयोः अदादिः + शानच् (पुं) = परिविवाजयिषितव्यम्
False