संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

पठ् - पठँ व्यक्तायां वाचि भ्वादिः + तुमुँन् = पठित्वा
पठ् - पठँ व्यक्तायां वाचि भ्वादिः + क्त (स्त्री) = पठितवान्
पठ् - पठँ व्यक्तायां वाचि भ्वादिः + तृच् (पुं) = पठितव्यः
पठ् - पठँ व्यक्तायां वाचि भ्वादिः + ण्वुल् (स्त्री) = पाठिका
पठ् - पठँ व्यक्तायां वाचि भ्वादिः + क्त्वा = पठितव्यः