संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

नू - णू स्तुतौ तुदादिः + अप् = नुवः
नू - णू स्तुतौ तुदादिः + अनीयर् (नपुं) = नुवनीयम्
नू - णू स्तुतौ तुदादिः + शतृँ (पुं) = नुवन्
नू - णू स्तुतौ तुदादिः + क्तवतुँ (पुं) = नुवित्री
नू - णू स्तुतौ तुदादिः + अच् (स्त्री) = नुवा