संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

नु - णु स्तुतौ अदादिः + ल्युट् = नवनम्
नु - णु स्तुतौ अदादिः + क्तवतुँ (नपुं) = नवः
नु - णु स्तुतौ अदादिः + तव्य (स्त्री) = नुवती
नु - णु स्तुतौ अदादिः + तृच् (पुं) = नविता
नु - णु स्तुतौ अदादिः + ण्यत् (स्त्री) = नाव्या