संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

नि + लङ्ख् - लखिँ गत्यर्थः भ्वादिः + ण्वुल् (स्त्री) = निलङ्खिका
नि + लङ्ख् - लखिँ गत्यर्थः भ्वादिः + क्तवतुँ (पुं) = निलङ्खित्री
नि + लङ्ख् - लखिँ गत्यर्थः भ्वादिः + अच् (नपुं) = निलङ्खम्
नि + लङ्ख् - लखिँ गत्यर्थः भ्वादिः + अ = निलङ्खा
नि + लङ्ख् - लखिँ गत्यर्थः भ्वादिः + क्त (पुं) = निलङ्खन्