संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

दद् - ददँ दाने भ्वादिः + शानच् (पुं) = ददमानः
दद् - ददँ दाने भ्वादिः + तुमुँन् = ददितुम्
दद् - ददँ दाने भ्वादिः + ण्यत् (पुं) = दाद्यः
दद् - ददँ दाने भ्वादिः + तृच् (नपुं) = ददितृ
दद् - ददँ दाने भ्वादिः + अच् (पुं) = ददः