संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

तिक् - तिकृँ गत्यर्थः भ्वादिः + अनीयर् (स्त्री) = तेकनीया
तिक् - तिकृँ गत्यर्थः भ्वादिः + क्त्वा = तिकित्वा
तिक् - तिकृँ गत्यर्थः भ्वादिः + क्तिन् = तिक्तिः
तिक् - तिकृँ गत्यर्थः भ्वादिः + ण्वुल् (स्त्री) = तेकिका
तिक् - तिकृँ गत्यर्थः भ्वादिः + ल्युट् = तेकनम्