संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

खर्द् - खर्दँ दन्दशूके भ्वादिः + क्तवतुँ (नपुं) = खर्दितवद्
खर्द् - खर्दँ दन्दशूके भ्वादिः + क्तवतुँ (नपुं) = खर्दद्
खर्द् - खर्दँ दन्दशूके भ्वादिः + क्त्वा = खर्दनीयम्
खर्द् - खर्दँ दन्दशूके भ्वादिः + ल्युट् = खर्दा
खर्द् - खर्दँ दन्दशूके भ्वादिः + अ = खर्दितव्या